वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

स꣡ इषु꣢꣯हस्तैः꣣ स꣡ नि꣢ष꣣ङ्गि꣡भि꣢र्व꣣शी꣡ सꣳस्र꣢꣯ष्टा꣣ स꣢꣫ युध꣣ इ꣡न्द्रो꣢ ग꣣णे꣡न꣢ । स꣣ꣳसृष्टजि꣡त्सो꣢म꣣पा꣡ बा꣢हुश꣣र्ध्यू꣢३꣱ग्र꣡ध꣢न्वा꣣ प्र꣡ति꣢हिताभि꣣र꣡स्ता꣢ ॥१८५१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स इषुहस्तैः स निषङ्गिभिर्वशी सꣳस्रष्टा स युध इन्द्रो गणेन । सꣳसृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ॥१८५१॥

मन्त्र उच्चारण
पद पाठ

सः । इ꣡षु꣢꣯हस्तैः । इ꣡षु꣢꣯ । ह꣣स्तैः । सः꣢ । नि꣣षङ्गि꣡भिः꣢ । नि꣣ । सङ्गि꣡भिः꣢ । व꣣शी꣢ । स꣡ꣳस्र꣢꣯ष्टा । सम् । स्र꣣ष्टा । सः꣢ । यु꣡धः꣢꣯ । इ꣡न्द्रः꣢꣯ । ग꣣णे꣡न꣢ । स꣣ꣳसृष्टजि꣢त् । स꣣ꣳसृष्ट । जि꣢त् । सो꣡मपाः꣢ । सो꣣म । पाः꣢ । बा꣣हुश꣢र्द्धी । बा꣣हु । श꣢र्द्धी । उ꣣ग्र꣡ध꣢न्वा । उ꣣ग्र꣢ । ध꣣न्वा । प्र꣡ति꣢꣯हिताभिः । प्र꣡ति꣢꣯ । हि꣣ताभिः । अ꣡स्ता꣢꣯ ॥१८५१॥१

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1851 | (कौथोम) 9 » 3 » 1 » 3 | (रानायाणीय) 21 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(सः) वह देह में जन्मा हुआ जीवात्मा (इषुहस्तैः) शरपाणि योद्धाओं द्वारा, (सः) वह जीवात्मा (निषङ्गिभिः) तूणीरधारी योद्धाओं द्वारा (वशी) शत्रुओं को वश में करनेवाला होता है। (स इन्द्रः) वह वीर जीवात्मा (युधः) युद्धकर्ता शत्रु के (गणेन) दल के साथ (संस्रष्टा) टक्कर लेनेवाला होता है। (संसृष्टजित्) मुठभेड़ करनेवालों का विजेता, (सोमपाः) वीररस का पान करनेवाला, (बाहुशर्धी) बाहुबल से युक्त, (उग्रधन्वा) प्रचण्ड धनुषवाला और (प्रतिहिताभिः) प्रेरित बाणों से (अस्ता) शत्रुओं को धराशायी कर देनेवाला होता है ॥३॥

भावार्थभाषाः -

कुशल सेनाध्यक्ष जैसे अपने शस्त्रास्त्रधारी योद्धाओं द्वारा बलवान् भी शत्रुओं को धराशायी कर देता है, वैसे ही देहधारी वीर जीवात्मा अपने पक्ष के वीरों को उद्बोधन देकर आन्तरिक और बाह्य सङ्ग्राम को शीघ्र ही जीत ले ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(सः) असौ देहे गृहीतजन्मा जीवात्मा (इषुहस्तैः) शरपाणिभिः योद्धृभिः, (सः) असौ जीवात्मा (निषङ्गिभिः) तूणीरधारिभिः योद्धृभिः (वशी) शत्रूणां वशकरो जायते। (सः इन्द्रः) असौ वीरो जीवात्मा (युधः) युद्धकर्तुः शत्रोः (गणेन) बलेन सह (संस्रष्टा) संघर्षको जायते। (संसृष्टजित्) संघर्षकर्तॄणां जेता, (सोमपाः) वीररसस्य पाता, (बाहुशर्धी) बाहुबलयुक्तः (उग्रधन्वा) प्रचण्डधनुष्कः (प्रतिहिताभिः) प्रेरिताभिः इषुभिः (अस्ता) शत्रून् भूमौ प्रक्षेप्ता च भवति ॥३॥२

भावार्थभाषाः -

कुशलः सेनाध्यक्षो यथा स्वकीयैः शस्त्रास्त्रधरैर्योद्धृभिर्बलवतोऽपि शत्रून् धराशायिनः करोति तथैव देहधारी वीरो जीवात्मा स्वपक्षीयान् वीरानुद्बोध्याभ्यन्तरं बाह्यं च सङ्ग्रामं सद्यो जयेत् ॥३॥